ACARYA VASUBANDHU ABHIDHARMAKOŚABHĀṢYAM 阿毘達磨俱舍論本頌 A-T-ĐẠT-MA CU-X LUẬN B̉N TỤNG dịch theo bản Sanskrit TUỆ SỸ
Nguyn văn Sanskrit
(TS. k m theo ấn bản của Anantalal Thakur,
K.P. Jayaswal Research Institute, Patna, 1975).
yaḥ sarvathāsarvahatāndhakāraḥ
saṃsārapaṅkaj jagad ujjahāra/
tasmai namaskṛtya yathārthaśāstre
śāstraṃ pravakṣyāmy abhidharmakośam //1/
prajāmalā sānucarābhidharmaḥ
tatprāptyāptaye yāpi ca yacca śāstram/
tasyārthatosmin samanupraceśāt
sa cāśrayo syety abhidharmakośaḥ//2/
dharmāāṃ pravicayam antareṇa nāsti
kleśānāṃ yata upaśāntaye bhyupāyaḥ/
kleśaiś ca bhramati bhavārṇave tra lokas
tad dhetor ata udita kilaiṣa śāstram//3/
sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ/
sāsravā āsravās teṣu yasmāt samanuśerate//4/
anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam/
ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ//5/
pratisaṁkhyānirodho yo visaṃyogaḥ pṛthak pṛthak/
utpādātyantavighnonyo nirodhopratisaṃkhyayā//6/
te punaḥ saṃskṛtā dharmā rūpādiskandhapacakam/
ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ//7/
ye sāsravā upādānaskandhās te saraṇā api
duḥkhaṃ samudayo loko dṛṣṭasthānaṃ bhavaś ca te //8/
rūpaṃ pacendriyāṇy arthāḥ pacāvijptỉr eva ca/
tadvijānāśrayā rūpaprasādāś cakṣurādayaḥ//9/
rūpaṃ dvdhā viṃśatidhā śabdas tv aṣṭavidho rasaḥ/
ṣoḍhā caturvidho gandhaś spṛśyam ekādaśātmikam//10/
vikṣiptācittakasyāpi yonubandhaḥ śubhāśubhaḥ/
mahābhūtāny upādāya sa hy avijaptỉ ucyate//11/
bhūtāni pṛthivīdhāuur aptejovāyudhātavaḥ/
dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ//12/
pṛthivī varṇasaṃsthānam ucyate lokasaṃjayā/
āpas tejaś ca vāyus tu dhātur eva tathāpi ca//13/
indriyārthās ta eveṣṭā daśāyatanadhātavaḥ/
vedanānubhavaḥ saṃjā nimittodgrahaṇātmakā//14/
caturbhyo nye tu saṃskāraskandhaḥ ete punas trayaḥ/
dharmāyatanadhātvākhyāḥ sahāvijaptyasaṃskṛtaiḥ//15/
vijānaṃ prativijaptir manaāyatanaṃ ca tat/
dhātavaḥ sapta ca matāḥ ṣaḍ vijānāny atho manaḥ//16/
ṣaṇṇām anantarātītaṃ vijānaṃ yad dhi tan manaḥ/
śaśṭāśrayaprasiddhyarthaṃ dhātavo ṣṭādaśa smṛtāḥ//17/
sarvasaṃgraha ekena skandhenāyatanena ca/
dhātunā ca svabhāvena parabhāvaviyogataḥ//18/
jātigocaravijānasāmānyād ekadhātutā/
dvitve pi cakṣurādīnām śobhārthaṃ tu dvayobhavaḥ//19/
rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ/
mohendriyarucitraidhāt tisraḥ skandhāđieśanāḥ//20/
vivādamūlasaṃsārahetutvāt kramakāraṇāt
caittebhyo vedanāsaṃje pṛthak skandhau niveśitau//21/
skandheṣv asaṃskṛtaṃ noktam arthāyogāt kramaḥ punaḥ/
yathaudārikasaṃkleśabhājanādyarthadhātutaḥ//22/
prāk paca vartamānārthyād bhautikārthyāc catuṣṭayaṃ/
dūrāśutaravṛttyānyad yathāsthānaṃ kramo tha vā //23/
viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt/
ekam āyatanaṃ rūpam ekam dharmākhyam ucyate// 24/
dharmaskandhasahasrāni yāny aśītiṃ jagau muniḥ/
tāni vāṅ nāma vety eṣaṃ rūpasaṃskārasaṃgrahaḥ//25/
śāstrapramāṇa ity eke skandhādīnāṃ kathaikaśaḥ/
caritapratipakṣas tu dharnasskandho nuvarṇitaḥ//26/
tathānye pi yathāyogaṃ skandhyatanadhātavaḥ/
pratipādyā yathokeṣu saṃpradhārya svalakśaṇaṃ//27/
chidram ākāśadhātvākhyam ālokatamasī kila/
vijānadhātur vijānaṃ sāsravaṃ janmaniśrayaḥ//28/
sanidarśana eko tra rūpaṃ sapratighā daśa/
rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ //29/
tridhānye kāmadhātv āptāḥ sarve rūpe caturdaśa
vinā gandharasaghrāṇajīhvāvijānadhātubhiḥ //30/
ārūpyāptā manodharmamanovijānadhātavaḥ/
sāsravānāsravā ete trayaḥ śeṣās tu sāsravāḥ //31/
savitarkavicārā hi paca vijānadhātavaḥ/
antyās trayas triprakārāḥ śeṣā ubhayavarjitāḥ //32/
nirūpaṇānusmaraṇavikalpenāvikalpakāḥ/
tau prajāmānasī vyagrā smṛtaḥ sarvaiva mānasī //33/
sapta sālambanāś cittadhātavaḥ ardhaṃ ca dharmataḥ/
navānupāttāte cāṣṭau śabdaś ca anye nava dvidhā //34/
spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ/
dharmadhātvekadaśaś ca saṃcitā daśa rūpiṇaḥ //35/
chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam/
dahyate tulayaty evaṃ vivādo dagdhṛtulyayoḥ//36/
vipākajaupacayikāḥ pacādhyātmaṃ vipākajaḥ/
na śabdo pratighā aṣṭau naiḥṣyandika vipākajāḥ//37/
tridhānye dravyavān ekaḥ kṣaṇikāḥ paścimās trayaḥ/
cakṣuvijānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca// 38/
dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjakaḥ/
sabhāgaḥ tatsabhāgāś ca śeṣāḥ yo na svakarmakṛt//39/
daśa bhāvanayā heyāḥ paca ca antyās trayas tridhā/
na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭam //40
cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir aṣṭadhā/
pacavijānasahajā dhīr na dṛṣṭir atīraṇāt //41/
cakṣuḥ paśyati rūpāni sabhāgaṃ na tadāśritam/
vijānaṃ dṛṣyate rūpaṃ na kilāntaritaṃ yataḥ //42/
ubhāyām api cakṣurbhyā paśyati vyaktadarśanāt/
cakṣuḥ śrotramano prāptaviṣayaṃ trayam anyathā //43/
tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam/
caramasyāśrayo tītaḥ pacānāṃ sahajaś ca taiḥ //44/
tadvikāravikāritvād āśrayāś ca cakṣurādayaḥ/
ato sādhāraṇatvāc ca vijānaṃ tair nirucyate //45/
na kāyasyādharaṃ cakṣur ūrdhvaṃ rūpaṃ na cakṣuṣaḥ/
vijānaṃ cāsya rūpaṃ tu kāyasyobhe ca sarvataḥ// 46/
tathā srotraṃ trayāṇāṃ tu sarvam eva svabhūmikam /
kāyavijānam adharasvabhūmy aniyataṃ manaḥ // 47/
paca bāhyā dvivijeyāḥ nityā dharmā asaṃskṛtāḥ/
dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtā// 48/
dhātunirdeśo nāma prathamakośasthānam samāptam iti.
Hn Văn
Bản Huyền Trang
T29n1560_p0310c22║阿毘達磨俱舍論本頌(說一切有部)
T29n1560_p0310c23║
T29n1560_p0310c24║ 世親菩薩造
T29n1560_p0310c25║ 三藏法師玄奘奉 詔譯
T29n1560_p0310c26║ 分別界品第一(四十四頌)
T29n1560_p0310c27║ 諸一切種諸冥滅 拔眾生出生死泥
T29n1560_p0310c28║ 敬禮如是如理師 對法藏論我當說
T29n1560_p0310c29║ 淨慧隨行名對法 及能得此諸慧論
T29n1560_p0311a01║ 攝彼勝義依彼故 此立對法俱舍名
T29n1560_p0311a02║ 若離擇法定無餘 能滅諸惑勝方便
T29n1560_p0311a03║ 由惑世間漂有海 因此傳佛說對法
T29n1560_p0311a04║ 有漏無漏法 除道餘有為
T29n1560_p0311a05║ 於彼漏隨增 故說名有漏
T29n1560_p0311a06║ 無漏謂道諦 及三種無為
T29n1560_p0311a07║ 謂虛空二滅 此中空無礙
T29n1560_p0311a08║ 擇滅謂離繫 隨繫事各別
T29n1560_p0311a09║ 畢竟礙當生 別得非擇滅
T29n1560_p0311a10║ 又諸有為法 謂色等五蘊
T29n1560_p0311a11║ 亦世路言依 有離有事等
T29n1560_p0311a12║ 有漏名取蘊 亦說為有諍
T29n1560_p0311a13║ 及苦集世間 見處三有等
T29n1560_p0311a14║ 色者唯五根 五境及無表
T29n1560_p0311a15║ 彼識依淨色 名眼等五根
T29n1560_p0311a16║ 色二或二十 聲唯有八種
T29n1560_p0311a17║ 味六香四種 觸十一為性
T29n1560_p0311a18║ 亂心無心等 隨流淨不淨
T29n1560_p0311a19║ 大種所造性 由此說無表
T29n1560_p0311a20║ 大種謂四界 即地水火風
T29n1560_p0311a21║ 能成持等業 堅濕煖動性
T29n1560_p0311a22║ 地謂顯形色 隨世想立名
T29n1560_p0311a23║ 水火亦復然 風即界亦爾
T29n1560_p0311a24║ 此中根與境 即說十處界
T29n1560_p0311a25║ 受領納隨觸 想取像為體
T29n1560_p0311a26║ 四餘名行蘊 如是受等三
T29n1560_p0311a27║ 及無表無為 名法處法界
T29n1560_p0311a28║ 識謂各了別 此即名意處
T29n1560_p0311a29║ 及七界應知 六識轉為意
T29n1560_p0311b01║ 由即六識身 無間滅為意
T29n1560_p0311b02║ 成第六依故 十八界應知
T29n1560_p0311b03║ 總攝一切法 由一蘊處界
T29n1560_p0311b04║ 攝自性非餘 以離他性故
T29n1560_p0311b05║ 類境識同故 雖二界體一
T29n1560_p0311b06║ 然為令端嚴 眼等各生二
T29n1560_p0311b07║ 聚生門種族 是蘊處界義
T29n1560_p0311b08║ 愚根樂三故 說蘊處界三
T29n1560_p0311b09║ 諍根生死因 及次第因故
T29n1560_p0311b10║ 於諸心所法 受想別為蘊
T29n1560_p0311b11║ 蘊不攝無為 義不相應故
T29n1560_p0311b12║ 隨麤染器等 界別次第立
T29n1560_p0311b13║ 前五境唯現 四境唯所造
T29n1560_p0311b14║ 餘用遠速明 或隨處次第
T29n1560_p0311b15║ 為差別最勝 攝多增上法
T29n1560_p0311b16║ 故一處名色 一名為法處
T29n1560_p0311b17║ 牟尼說法蘊 數有八十千
T29n1560_p0311b18║ 彼體語或名 此色行蘊攝
T29n1560_p0311b19║ 有言諸法蘊 量如彼論說
T29n1560_p0311b20║ 或隨蘊等言 如實行對治
T29n1560_p0311b21║ 如是餘蘊等 各隨其所應
T29n1560_p0311b22║ 攝在前說中 應審觀自相
T29n1560_p0311b23║ 空界謂竅隙 傳說是明闇
T29n1560_p0311b24║ 識界有漏識 有情生所依
T29n1560_p0311b25║ 一有見謂色 十有色有對
T29n1560_p0311b26║ 此餘色聲八 無記餘三種
T29n1560_p0311b27║ 欲界繫十八 色界繫十四
T29n1560_p0311b28║ 除香味二識 無色繫後三
T29n1560_p0311b29║ 意法意識通 所餘唯有漏
T29n1560_p0311c01║ 五識唯尋伺 後三二餘無
T29n1560_p0311c02║ 說五無分別 由計度隨念
T29n1560_p0311c03║ 以意地散慧 意諸念為體
T29n1560_p0311c04║ 七心法界半 有所緣餘無
T29n1560_p0311c05║ 前八界及聲 無執受餘二
T29n1560_p0311c06║ 觸界中有二 餘九色所造
T29n1560_p0311c07║ 法一分亦然 十色可積集
T29n1560_p0311c08║ 謂唯外四界 能斫及所斫
T29n1560_p0311c09║ 亦所燒能稱 能燒所稱諍
T29n1560_p0311c10║ 內五有熟養 聲無異熟生
T29n1560_p0311c11║ 八無礙等流 亦異熟生性
T29n1560_p0311c12║ 餘三實唯法 剎那唯後三
T29n1560_p0311c13║ 眼與眼識界 獨俱得非等
T29n1560_p0311c14║ 內十二眼等 色等六為外
T29n1560_p0311c15║ 法同分餘二 作不作自業
T29n1560_p0311c16║ 十五唯修斷 後三界通三
T29n1560_p0311c17║ 不染非六生 色定非見斷
T29n1560_p0311c18║ 眼法界一分 八種說名見
T29n1560_p0311c19║ 五識俱生慧 非見不度故
T29n1560_p0311c20║ 眼見色同分 非彼能依識
T29n1560_p0311c21║ 傳說不能觀 被障諸色故
T29n1560_p0311c22║ 或二眼俱時 見色分明故
T29n1560_p0311c23║ 眼耳意根境 不至三相違
T29n1560_p0311c24║ 應知鼻等三 唯取等量境
T29n1560_p0311c25║ 後依唯過去 五識依或俱
T29n1560_p0311c26║ 隨根變識異 故眼等名依
T29n1560_p0311c27║ 彼及不共因 故隨根說識
T29n1560_p0311c28║ 眼不下於身 色識非上眼
T29n1560_p0311c29║ 色於識一切 二於身亦然
T29n1560_p0312a01║ 如眼耳亦然 次三皆自地
T29n1560_p0312a02║ 身識自下地 意不定應知
T29n1560_p0312a03║ 五外二所識 常法界無為
T29n1560_p0312a04║ 法一分是根 并內界十二
H́T
|