* Buddha Mountain * Pḥt Sơn

Calgary Alberta Canada

[中文|ENGLISH]

[ TRANG CHỦ |KINH ĐỈN|ĐẠI TẠNG KINH | TH̀N CHÚ |HÌNH ẢNH|LIN LẠC]

ACARYA VASUBANDHU ABHIDHARMAKOŚABHĀṢYAM
阿毘達磨俱舍論本
A-T-ĐẠT-MA CU-X LUẬN B̉N TỤNG
dịch theo bản Sanskrit
TUỆ SỸ

Nguyn văn Sanskrit

(TS. k m theo ấn bản của Anantalal Thakur,

K.P. Jayaswal Research Institute, Patna, 1975).

yaḥ sarvathāsarvahatāndhakāraḥ

saṃsārapaṅkaj jagad ujjahāra/

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmy abhidharmakośam //1/

prajāmalā sānucarābhidharmaḥ

tatprāptyāptaye yāpi ca yacca śāstram/

tasyārthatosmin samanupraceśāt

sa cāśrayo syety abhidharmakośaḥ//2/

dharmāāṃ pravicayam antareṇa nāsti

kleśānāṃ yata upaśāntaye bhyupāyaḥ/

kleśaiś ca bhramati bhavārṇave tra lokas

tad dhetor ata udita kilaiṣa śāstram//3/

sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ/

sāsravā āsravās teṣu yasmāt samanuśerate//4/

anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam/

ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ//5/

pratisaṁkhyānirodho yo visaṃyogaḥ pṛthak pṛthak/

utpādātyantavighnonyo nirodhopratisaṃkhyayā//6/

te punaḥ saṃskṛtā dharmā rūpādiskandhapacakam/

ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ//7/

ye sāsravā upādānaskandhās te saraṇā api

duḥkhaṃ samudayo loko dṛṣṭasthānaṃ bhavaś ca te //8/

rūpaṃ pacendriyāṇy arthāḥ pacāvijptỉr eva ca/

tadvijānāśrayā rūpaprasādāś cakṣurādayaḥ//9/

rūpaṃ dvdhā viṃśatidhā śabdas tv aṣṭavidho rasaḥ/

ṣoḍhā caturvidho gandhaś spṛśyam ekādaśātmikam//10/

vikṣiptācittakasyāpi yonubandhaḥ śubhāśubhaḥ/

mahābhūtāny upādāya sa hy avijaptỉ ucyate//11/

bhūtāni pṛthivīdhāuur aptejovāyudhātavaḥ/

dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ//12/

pṛthivī varṇasaṃsthānam ucyate lokasaṃjayā/

āpas tejaś ca vāyus tu dhātur eva tathāpi ca//13/

indriyārthās ta eveṣṭā daśāyatanadhātavaḥ/

vedanānubhavaḥ saṃjā nimittodgrahaṇātmakā//14/

caturbhyo nye tu saṃskāraskandhaḥ ete punas trayaḥ/

dharmāyatanadhātvākhyāḥ sahāvijaptyasaṃskṛtaiḥ//15/

vijānaṃ prativijaptir manaāyatanaṃ ca tat/

dhātavaḥ sapta ca matāḥ ṣaḍ vijānāny atho manaḥ//16/

ṣaṇṇām anantarātītaṃ vijānaṃ yad dhi tan manaḥ/

śaśṭāśrayaprasiddhyarthaṃ dhātavo ṣṭādaśa smṛtāḥ//17/

sarvasaṃgraha ekena skandhenāyatanena ca/

dhātunā ca svabhāvena parabhāvaviyogataḥ//18/

jātigocaravijānasāmānyād ekadhātutā/

dvitve pi cakṣurādīnām śobhārthaṃ tu dvayobhavaḥ//19/

śyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ/

mohendriyarucitraidhāt tisraḥ skandhāđieśanāḥ//20/

vivādamūlasaṃsārahetutvāt kramakāraṇāt

caittebhyo vedanāsaṃje pṛthak skandhau niveśitau//21/

skandheṣv asaṃskṛtaṃ noktam arthāyogāt kramaḥ punaḥ/

yathaudārikasaṃkleśabhājanādyarthadhātutaḥ//22/

prāk paca vartamānārthyād bhautikārthyāc catuṣṭayaṃ/

dūrāśutaravṛttyānyad yathāsthānaṃ kramo tha vā //23/

viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt/

ekam āyatanaṃ rūpam ekam dharmākhyam ucyate// 24/

dharmaskandhasahasrāni yāny aśītiṃ jagau muniḥ/

tāni vāṅ nāma vety eṣaṃ rūpasaṃskārasaṃgrahaḥ//25/

śāstrapramāṇa ity eke skandhādīnāṃ kathaikaśaḥ/

caritapratipakṣas tu dharnasskandho nuvarṇitaḥ//26/

tathānye pi yathāyogaṃ skandhyatanadhātavaḥ/

pratipādyā yathokeṣu saṃpradhārya svalakśaṇaṃ//27/

chidram ākāśadhātvākhyam ālokatamasī kila/

vijānadhātur vijānaṃ sāsravaṃ janmaniśrayaḥ//28/

sanidarśana eko tra rūpaṃ sapratighā daśa/

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ //29/

tridhānye kāmadhātv āptāḥ sarve rūpe caturdaśa

vinā gandharasaghrāṇajīhvāvijānadhātubhiḥ //30/

ārūpyāptā manodharmamanovijānadhātavaḥ/

sāsravānāsravā ete trayaḥ śeṣās tu sāsravāḥ //31/

savitarkavicārā hi paca vijānadhātavaḥ/

antyās trayas triprakārāḥ śeṣā ubhayavarjitāḥ //32/

nirūpaṇānusmaraṇavikalpenāvikalpakāḥ/

tau prajāmānasī vyagrā smṛtaḥ sarvaiva mānasī //33/

sapta sālambanāś cittadhātavaḥ ardhaṃ ca dharmataḥ/

navānupāttāte cāṣṭau śabdaś ca anye nava dvidhā //34/

spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ/

dharmadhātvekadaśaś ca saṃcitā daśa rūpiṇaḥ //35/

chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam/

dahyate tulayaty evaṃ vivādo dagdhṛtulyayoḥ//36/

vipākajaupacayikāḥ pacādhyātmaṃ vipākajaḥ/

na śabdo pratighā aṣṭau naiḥṣyandika vipākajāḥ//37/

tridhānye dravyavān ekaḥ kṣaṇikāḥ paścimās trayaḥ/

cakṣuvijānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca// 38/

dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjakaḥ/

sabhāgaḥ tatsabhāgāś ca śeṣāḥ yo na svakarmakṛt//39/

daśa bhāvanayā heyāḥ paca ca antyās trayas tridhā/

na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭam //40

cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir aṣṭadhā/

pacavijānasahajā dhīr na dṛṣṭir atīraṇāt //41/

cakṣuḥ paśyati rūpāni sabhāgaṃ na tadāśritam/

vijānaṃ dṛṣyate rūpaṃ na kilāntaritaṃ yataḥ //42/

ubhāyām api cakṣurbhyā paśyati vyaktadarśanāt/

cakṣuḥ śrotramano prāptaviṣayaṃ trayam anyathā //43/

tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam/

caramasyāśrayo tītaḥ pacānāṃ sahajaś ca taiḥ //44/

tadvikāravikāritvād āśrayāś ca cakṣurādayaḥ/

ato sādhāraṇatvāc ca vijānaṃ tair nirucyate //45/

na kāyasyādharaṃ cakṣur ūrdhvaṃ rūpaṃ na cakṣuṣaḥ/

vijānaṃ cāsya rūpaṃ tu kāyasyobhe ca sarvataḥ// 46/

tathā srotraṃ trayāṇāṃ tu sarvam eva svabhūmikam /

kāyavijānam adharasvabhūmy aniyataṃ manaḥ // 47/

paca bāhyā dvivijeyāḥ nityā dharmā asaṃskṛtāḥ/

dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtā// 48/

dhātunirdeśo nāma prathamakośasthānam samāptam iti.

Hn Văn

Bản Huyền Trang

T29n1560_p0310c22║阿毘達磨俱舍論本頌(說一切有部)

T29n1560_p0310c23║

T29n1560_p0310c24║ 世親菩薩造

T29n1560_p0310c25║ 三藏法師玄奘奉 詔譯

T29n1560_p0310c26║ 分別界品第一(四十四頌)

T29n1560_p0310c27║ 諸一切種諸冥滅 拔眾生出生死泥

T29n1560_p0310c28║ 敬禮如是如理師 對法藏論我當說

T29n1560_p0310c29║ 淨慧隨行名對法 及能得此諸慧論

T29n1560_p0311a01║ 攝彼勝義依彼故 此立對法俱舍名

T29n1560_p0311a02║ 若離擇法定無餘 能滅諸惑勝方便

T29n1560_p0311a03║ 由惑世間漂有海 因此傳佛說對法

T29n1560_p0311a04║ 有漏無漏法 除道餘有為

T29n1560_p0311a05║ 於彼漏隨增 故說名有漏

T29n1560_p0311a06║ 無漏謂道諦 及三種無為

T29n1560_p0311a07║ 謂虛空二滅 此中空無礙

T29n1560_p0311a08║ 擇滅謂離繫 隨繫事各別

T29n1560_p0311a09║ 畢竟礙當生 別得非擇滅

T29n1560_p0311a10║ 又諸有為法 謂色等五蘊

T29n1560_p0311a11║ 亦世路言依 有離有事等

T29n1560_p0311a12║ 有漏名取蘊 亦說為有諍

T29n1560_p0311a13║ 及苦集世間 見處三有等

T29n1560_p0311a14║ 色者唯五根 五境及無表

T29n1560_p0311a15║ 彼識依淨色 名眼等五根

T29n1560_p0311a16║ 色二或二十 聲唯有八種

T29n1560_p0311a17║ 味六香四種 觸十一為性

T29n1560_p0311a18║ 亂心無心等 隨流淨不淨

T29n1560_p0311a19║ 大種所造性 由此說無表

T29n1560_p0311a20║ 大種謂四界 即地水火風

T29n1560_p0311a21║ 能成持等業 堅濕煖動性

T29n1560_p0311a22║ 地謂顯形色 隨世想立名

T29n1560_p0311a23║ 水火亦復然 風即界亦爾

T29n1560_p0311a24║ 此中根與境 即說十處界

T29n1560_p0311a25║ 受領納隨觸 想取像為體

T29n1560_p0311a26║ 四餘名行蘊 如是受等三

T29n1560_p0311a27║ 及無表無為 名法處法界

T29n1560_p0311a28║ 識謂各了別 此即名意處

T29n1560_p0311a29║ 及七界應知 六識轉為意

T29n1560_p0311b01║ 由即六識身 無間滅為意

T29n1560_p0311b02║ 成第六依故 十八界應知

T29n1560_p0311b03║ 總攝一切法 由一蘊處界

T29n1560_p0311b04║ 攝自性非餘 以離他性故

T29n1560_p0311b05║ 類境識同故 雖二界體一

T29n1560_p0311b06║ 然為令端嚴 眼等各生二

T29n1560_p0311b07║ 聚生門種族 是蘊處界義

T29n1560_p0311b08║ 愚根樂三故 說蘊處界三

T29n1560_p0311b09║ 諍根生死因 及次第因故

T29n1560_p0311b10║ 於諸心所法 受想別為蘊

T29n1560_p0311b11║ 蘊不攝無為 義不相應故

T29n1560_p0311b12║ 隨麤染器等 界別次第立

T29n1560_p0311b13║ 前五境唯現 四境唯所造

T29n1560_p0311b14║ 餘用遠速明 或隨處次第

T29n1560_p0311b15║ 為差別最勝 攝多增上法

T29n1560_p0311b16║ 故一處名色 一名為法處

T29n1560_p0311b17║ 牟尼說法蘊 數有八十千

T29n1560_p0311b18║ 彼體語或名 此色行蘊攝

T29n1560_p0311b19║ 有言諸法蘊 量如彼論說

T29n1560_p0311b20║ 或隨蘊等言 如實行對治

T29n1560_p0311b21║ 如是餘蘊等 各隨其所應

T29n1560_p0311b22║ 攝在前說中 應審觀自相

T29n1560_p0311b23║ 空界謂竅隙 傳說是明闇

T29n1560_p0311b24║ 識界有漏識 有情生所依

T29n1560_p0311b25║ 一有見謂色 十有色有對

T29n1560_p0311b26║ 此餘色聲八 無記餘三種

T29n1560_p0311b27║ 欲界繫十八 色界繫十四

T29n1560_p0311b28║ 除香味二識 無色繫後三

T29n1560_p0311b29║ 意法意識通 所餘唯有漏

T29n1560_p0311c01║ 五識唯尋伺 後三二餘無

T29n1560_p0311c02║ 說五無分別 由計度隨念

T29n1560_p0311c03║ 以意地散慧 意諸念為體

T29n1560_p0311c04║ 七心法界半 有所緣餘無

T29n1560_p0311c05║ 前八界及聲 無執受餘二

T29n1560_p0311c06║ 觸界中有二 餘九色所造

T29n1560_p0311c07║ 法一分亦然 十色可積集

T29n1560_p0311c08║ 謂唯外四界 能斫及所斫

T29n1560_p0311c09║ 亦所燒能稱 能燒所稱諍

T29n1560_p0311c10║ 內五有熟養 聲無異熟生

T29n1560_p0311c11║ 八無礙等流 亦異熟生性

T29n1560_p0311c12║ 餘三實唯法 剎那唯後三

T29n1560_p0311c13║ 眼與眼識界 獨俱得非等

T29n1560_p0311c14║ 內十二眼等 色等六為外

T29n1560_p0311c15║ 法同分餘二 作不作自業

T29n1560_p0311c16║ 十五唯修斷 後三界通三

T29n1560_p0311c17║ 不染非六生 色定非見斷

T29n1560_p0311c18║ 眼法界一分 八種說名見

T29n1560_p0311c19║ 五識俱生慧 非見不度故

T29n1560_p0311c20║ 眼見色同分 非彼能依識

T29n1560_p0311c21║ 傳說不能觀 被障諸色故

T29n1560_p0311c22║ 或二眼俱時 見色分明故

T29n1560_p0311c23║ 眼耳意根境 不至三相違

T29n1560_p0311c24║ 應知鼻等三 唯取等量境

T29n1560_p0311c25║ 後依唯過去 五識依或俱

T29n1560_p0311c26║ 隨根變識異 故眼等名依

T29n1560_p0311c27║ 彼及不共因 故隨根說識

T29n1560_p0311c28║ 眼不下於身 色識非上眼

T29n1560_p0311c29║ 色於識一切 二於身亦然

T29n1560_p0312a01║ 如眼耳亦然 次三皆自地

T29n1560_p0312a02║ 身識自下地 意不定應知

T29n1560_p0312a03║ 五外二所識 常法界無為

T29n1560_p0312a04║ 法一分是根 并內界十二

H́T

previous.png back_to_top.png

google-site-verification=Iz-GZ95MYH-GJvh3OcJbtL1jFXP5nYmuItnb9Q24Bk0